B 94-8 Suvarṇaprabhā(sasūtra)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 94/8
Title: Suvarṇaprabhā(sasūtra)
Dimensions: 37.5 x 10.5 cm x 125 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/612
Remarks:


Reel No. B 94-8 Inventory No. 73364

Title Suvarṇaprabhāsasūtra

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 37.5 x 10.5 cm

Binding Hole 2, rectangular on the middle

Folios 125

Lines per Folio 5

Foliation figures in the middle right-hand margin and letter in the middle left-hand margin while the abbreviation suvarṇṇa is written in the upper left-hand margin of the verso

Illustrations 1, in the middle of fol. 1v

Date of Copying NS 960

Place of Deposit NAK

Accession No. 3/612

Manuscript Features

Fol. 125r/125v are in reverse order.

The part of the colophon is in Newari.

Excerpts

Beginning

❖ oṁ namaḥ śrīsarvabuddhabodhisatvebhyaḥ ||

namaḥ śrībhagavatyai āryaprajñāpāramitāyai ||

tad yathā ||

śrutaṃ mayaikasmiṃ samaye gṛddhakūṭe tathāgataḥ

vijahāra dharmadhātau gambhīre buddhagocare ||

bodhisatvasamuccayayā mahākuladevatayā sarasvatyā ca mahādevatayā || śriyā ca mahādevatayā || dṛḍhayā ca mahāpṛthivīdevatayā | hārītyā ca mahādevatayā || evaṃ pramukhābhir devatābhir anekadevanāgayakṣarākṣasagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ sārddhaṃ || athāyuṣmān ānando bhagavantam etad avocat || kiṃ tāsāṃ ca bhagavan dharmavinayaṃ bhaviṣyatīti ||

bhagavān āha ||

gāthābhibhānaṃ na ca duḥpṛcchayā, virajaskaṃ samādhiṃ dharmasāraṃ pratiṣṭhitaṃ ||

(bu)ddheṣu virajaskeṣu bodhisatvottameṣu ca

nidānaṃ sūtrarājendrasvarṇaprabhāsottamam idaṃ ||

tato gambhīraśravaṇena gambhīravyupaparīkṣaṇena ||

daśadikṣu catasṛṣu buddhair adhiṣṭhānam adhiṣṭhitaṃ ||

akṣobhyarājaḥ pūrvasmiṃ dakṣiṇe ratnaketunā ||

paścimāyām amitābha uttare dundubhisvaraḥ ||

taṃ pravakṣyāmy adhiṣṭhānaṃ māṅgalyadeśanottamaṃ ||

sarvapāpavināśārthaṃ sarvapāpakṣayaṃkaraṃ || (fol. 1v1–2r5)

End

kāruṇyabhāvaṃ kuru mahy anāyaka(!) |

dadāhi me darśanasaumyarūpaṃ

tvayā hi trātā jagad eva deśitāḥ ||

śu(!)nyāś ca kāyās tatha(!) śrāvakānāṃ |

ākāśatulyā gagaṇa(!)svabhāvā

māyāmarīcidakacandrakalpā ||

sarve ca satvāḥ sukhinaḥ svabhāvā

mahānta śūnyāḥ svaya[ṃ] nāyakasya ||

atha bhagavān āsanād vyutthāya brahmaśvareṇāvocat ||

sādhu sādhu kuladevate śāstā dadāmi sādhu te kuladevate punaś ca sādhv ī(!)ti || ❁ ||

ida⟨ṃ⟩m avocat bhagavān āttamanās te ca bodhisatvā bodhisatvasamuccayā[ḥ] kuladevatā sarasvatīmahādevīpramukhā sā ca sarvāvatīparṣad asuragaruḍakinnaramahoragādipramukhā bhagavato bhāṣitam abhyanandann iti ||     || (fol. 124v5–125r4)

Colophon

āryasuvarṇṇaprabhāsottasa(!)ḥ sūtrendrarājaḥ parisamāpta[ḥ] || ❁ ||

ye dharmā hetuprabhā(!)vā

hetu[s] teṣāṃ tathāgato hy avada⟨|| ❁ ||⟩t

teṣāṃ ca yo nirodha

evamvādi mahāśramaṇaḥ || ❁ ||

samvat 960 miti māghamā[se] śuklapakṣe ṣaṣṭha(!)m(!)yāṃ tithau, aśu(!)ṇi(!)nakṣatre, śubhayoge, yathākarṇṇamuhūtre(!), ādi[tya]vāsare, makra(!)rāsigate śavitre(!) meṣarāsigate caṃdramasi ||     ||

dānapatihataṣādeo nani, śrībhājudhaṃ siṃju, tasya bhāryyā vilalakṣmi, dūtīputraśrījivadhaṃju, tasya bhāryyā jñānalakṣmīputramuṇīrāja, || maṅgalaśubhakalyāna jumāra, iha loke suṣasaṃpati, palaloke mokṣagati || śubhaṃ ||       || (fol. 125r5–125v4)

Microfilm Details

Reel No. B 94/8

Date of Filming not indicated

Exposures 129

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-03-2009

Bibliography