B 94-8 Suvarṇaprabhā(sasūtra)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 94/8
Title: Suvarṇaprabhā(sasūtra)
Dimensions: 37.5 x 10.5 cm x 125 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/612
Remarks:
Reel No. B 94-8 Inventory No. 73364
Title Suvarṇaprabhāsasūtra
Subject Bauddha Sūtra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 37.5 x 10.5 cm
Binding Hole 2, rectangular on the middle
Folios 125
Lines per Folio 5
Foliation figures in the middle right-hand margin and letter in the middle left-hand margin while the abbreviation suvarṇṇa is written in the upper left-hand margin of the verso
Illustrations 1, in the middle of fol. 1v
Date of Copying NS 960
Place of Deposit NAK
Accession No. 3/612
Manuscript Features
Fol. 125r/125v are in reverse order.
The part of the colophon is in Newari.
Excerpts
Beginning
❖ oṁ namaḥ śrīsarvabuddhabodhisatvebhyaḥ ||
namaḥ śrībhagavatyai āryaprajñāpāramitāyai ||
tad yathā ||
śrutaṃ mayaikasmiṃ samaye gṛddhakūṭe tathāgataḥ
vijahāra dharmadhātau gambhīre buddhagocare ||
bodhisatvasamuccayayā mahākuladevatayā sarasvatyā ca mahādevatayā || śriyā ca mahādevatayā || dṛḍhayā ca mahāpṛthivīdevatayā | hārītyā ca mahādevatayā || evaṃ pramukhābhir devatābhir anekadevanāgayakṣarākṣasagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ sārddhaṃ || athāyuṣmān ānando bhagavantam etad avocat || kiṃ tāsāṃ ca bhagavan dharmavinayaṃ bhaviṣyatīti ||
bhagavān āha ||
gāthābhibhānaṃ na ca duḥpṛcchayā, virajaskaṃ samādhiṃ dharmasāraṃ pratiṣṭhitaṃ ||
(bu)ddheṣu virajaskeṣu bodhisatvottameṣu ca
nidānaṃ sūtrarājendrasvarṇaprabhāsottamam idaṃ ||
tato gambhīraśravaṇena gambhīravyupaparīkṣaṇena ||
daśadikṣu catasṛṣu buddhair adhiṣṭhānam adhiṣṭhitaṃ ||
akṣobhyarājaḥ pūrvasmiṃ dakṣiṇe ratnaketunā ||
paścimāyām amitābha uttare dundubhisvaraḥ ||
taṃ pravakṣyāmy adhiṣṭhānaṃ māṅgalyadeśanottamaṃ ||
sarvapāpavināśārthaṃ sarvapāpakṣayaṃkaraṃ || (fol. 1v1–2r5)
End
kāruṇyabhāvaṃ kuru mahy anāyaka(!) |
dadāhi me darśanasaumyarūpaṃ
tvayā hi trātā jagad eva deśitāḥ ||
śu(!)nyāś ca kāyās tatha(!) śrāvakānāṃ |
ākāśatulyā gagaṇa(!)svabhāvā
māyāmarīcidakacandrakalpā ||
sarve ca satvāḥ sukhinaḥ svabhāvā
mahānta śūnyāḥ svaya[ṃ] nāyakasya ||
atha bhagavān āsanād vyutthāya brahmaśvareṇāvocat ||
sādhu sādhu kuladevate śāstā dadāmi sādhu te kuladevate punaś ca sādhv ī(!)ti || ❁ ||
ida⟨ṃ⟩m avocat bhagavān āttamanās te ca bodhisatvā bodhisatvasamuccayā[ḥ] kuladevatā sarasvatīmahādevīpramukhā sā ca sarvāvatīparṣad asuragaruḍakinnaramahoragādipramukhā bhagavato bhāṣitam abhyanandann iti || || (fol. 124v5–125r4)
Colophon
āryasuvarṇṇaprabhāsottasa(!)ḥ sūtrendrarājaḥ parisamāpta[ḥ] || ❁ ||
ye dharmā hetuprabhā(!)vā
hetu[s] teṣāṃ tathāgato hy avada⟨|| ❁ ||⟩t
teṣāṃ ca yo nirodha
evamvādi mahāśramaṇaḥ || ❁ ||
samvat 960 miti māghamā[se] śuklapakṣe ṣaṣṭha(!)m(!)yāṃ tithau, aśu(!)ṇi(!)nakṣatre, śubhayoge, yathākarṇṇamuhūtre(!), ādi[tya]vāsare, makra(!)rāsigate śavitre(!) meṣarāsigate caṃdramasi || ||
dānapatihataṣādeo nani, śrībhājudhaṃ siṃju, tasya bhāryyā vilalakṣmi, dūtīputraśrījivadhaṃju, tasya bhāryyā jñānalakṣmīputramuṇīrāja, || maṅgalaśubhakalyāna jumāra, iha loke suṣasaṃpati, palaloke mokṣagati || śubhaṃ || || (fol. 125r5–125v4)
Microfilm Details
Reel No. B 94/8
Date of Filming not indicated
Exposures 129
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 03-03-2009
Bibliography